Original

स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना ।अनायुधेन वीरेण निहतः किं ततोऽधिकम् ॥ ४० ॥

Segmented

स गत्वा पाण्डु-पुत्रेण तरसा बाहु-शालिना अनायुधेन वीरेण निहतः किम् ततो ऽधिकम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
पाण्डु पाण्डु pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
बाहु बाहु pos=n,comp=y
शालिना शालिन् pos=a,g=m,c=3,n=s
अनायुधेन अनायुध pos=a,g=m,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
किम् किम् pos=i
ततो ततस् pos=i
ऽधिकम् अधिक pos=a,g=n,c=1,n=s