Original

न हि तस्य महाबाहोः शक्रप्रतिमतेजसः ।सैन्येऽस्मिन्प्रतिपश्यामि य एनं विषहेद्युधि ॥ ४ ॥

Segmented

न हि तस्य महा-बाहोः शक्र-प्रतिम-तेजसः सैन्ये ऽस्मिन् प्रतिपश्यामि य एनम् विषहेद् युधि

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
बाहोः बाहु pos=n,g=m,c=6,n=s
शक्र शक्र pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
सैन्ये सैन्य pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
प्रतिपश्यामि प्रतिपश् pos=v,p=1,n=s,l=lat
यद् pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
विषहेद् विषह् pos=v,p=3,n=s,l=vidhilin
युधि युध् pos=n,g=f,c=7,n=s