Original

भीष्मप्रतापात्कुरवो नयेनान्धकवृष्णयः ।ते न तस्य वशं जग्मुः केवलं दैवमेव वा ॥ ३९ ॥

Segmented

भीष्म-प्रतापात् कुरवो नयेन अन्धक-वृष्णयः ते न तस्य वशम् जग्मुः केवलम् दैवम् एव वा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,comp=y
प्रतापात् प्रताप pos=n,g=m,c=5,n=s
कुरवो कुरु pos=n,g=m,c=1,n=p
नयेन नय pos=n,g=m,c=3,n=s
अन्धक अन्धक pos=n,comp=y
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
केवलम् केवल pos=a,g=n,c=2,n=s
दैवम् दैव pos=n,g=n,c=2,n=s
एव एव pos=i
वा वा pos=i