Original

कुर्वन्रथान्विपुरुषान्विध्वजान्भग्नपुष्करान् ।आरुजन्पुरुषव्याघ्रो रथिनः सादिनस्तथा ॥ ३४ ॥

Segmented

कुर्वन् रथान् विपुरुषान् विध्वजान् भग्न-पुष्करान् आरुजन् पुरुष-व्याघ्रः रथिनः सादिन् तथा

Analysis

Word Lemma Parse
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
रथान् रथ pos=n,g=m,c=2,n=p
विपुरुषान् विपुरुष pos=a,g=m,c=2,n=p
विध्वजान् विध्वज pos=a,g=m,c=2,n=p
भग्न भञ्ज् pos=va,comp=y,f=part
पुष्करान् पुष्कर pos=n,g=m,c=2,n=p
आरुजन् आरुज् pos=va,g=m,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
रथिनः रथिन् pos=n,g=m,c=2,n=p
सादिन् सादिन् pos=n,g=m,c=2,n=p
तथा तथा pos=i