Original

प्रभिन्न इव मातङ्गः प्रभञ्जन्पुष्पितान्द्रुमान् ।प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः ॥ ३३ ॥

Segmented

प्रभिन्न इव मातङ्गः प्रभञ्जन् पुष्पितान् द्रुमान् प्रवेक्ष्यति रणे सेनाम् पुत्राणाम् मे वृकोदरः

Analysis

Word Lemma Parse
प्रभिन्न प्रभिद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मातङ्गः मातंग pos=n,g=m,c=1,n=s
प्रभञ्जन् प्रभञ्ज् pos=va,g=m,c=1,n=s,f=part
पुष्पितान् पुष्पित pos=a,g=m,c=2,n=p
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
प्रवेक्ष्यति प्रविश् pos=v,p=3,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
मे मद् pos=n,g=,c=6,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s