Original

विगाह्य रथमार्गेषु वरानुद्दिश्य निघ्नतः ।अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा ॥ ३१ ॥

Segmented

विगाह्य रथ-मार्गेषु वरान् उद्दिश्य निघ्नतः अग्नेः प्रज्वलितस्य इव अपि मुच्येत मे प्रजा

Analysis

Word Lemma Parse
विगाह्य विगाह् pos=vi
रथ रथ pos=n,comp=y
मार्गेषु मार्ग pos=n,g=m,c=7,n=p
वरान् वर pos=a,g=m,c=2,n=p
उद्दिश्य उद्दिश् pos=vi
निघ्नतः निहन् pos=va,g=m,c=6,n=s,f=part
अग्नेः अग्नि pos=n,g=m,c=6,n=s
प्रज्वलितस्य प्रज्वल् pos=va,g=m,c=6,n=s,f=part
इव इव pos=i
अपि अपि pos=i
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=s