Original

उद्दिश्य पातान्पततः कुर्वतो भैरवान्रवान् ।प्रतीपान्पततो मत्तान्कुञ्जरान्प्रतिगर्जतः ॥ ३० ॥

Segmented

उद्दिश्य पातान् पततः कुर्वतो भैरवान् रवान् प्रतीपान् पततो मत्तान् कुञ्जरान् प्रतिगर्जतः

Analysis

Word Lemma Parse
उद्दिश्य उद्दिश् pos=vi
पातान् पात pos=n,g=m,c=2,n=p
पततः पत् pos=va,g=m,c=6,n=s,f=part
कुर्वतो कृ pos=va,g=m,c=6,n=s,f=part
भैरवान् भैरव pos=a,g=m,c=2,n=p
रवान् रव pos=n,g=m,c=2,n=p
प्रतीपान् प्रतीप pos=n,g=m,c=2,n=p
पततो पत् pos=va,g=m,c=6,n=s,f=part
मत्तान् मद् pos=va,g=m,c=2,n=p,f=part
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
प्रतिगर्जतः प्रतिगर्ज् pos=va,g=m,c=6,n=s,f=part