Original

जागर्मि रात्रयः सर्वा दीर्घमुष्णं च निःश्वसन् ।भीतो वृकोदरात्तात सिंहात्पशुरिवाबलः ॥ ३ ॥

Segmented

जागर्मि रात्रयः सर्वा दीर्घम् उष्णम् च निःश्वसन् भीतो वृकोदरात् तात सिंहात् पशुः इव अबलः

Analysis

Word Lemma Parse
जागर्मि जागृ pos=v,p=1,n=s,l=lat
रात्रयः रात्रि pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
pos=i
निःश्वसन् निःश्वस् pos=va,g=m,c=1,n=s,f=part
भीतो भी pos=va,g=m,c=1,n=s,f=part
वृकोदरात् वृकोदर pos=n,g=m,c=5,n=s
तात तात pos=n,g=m,c=8,n=s
सिंहात् सिंह pos=n,g=m,c=5,n=s
पशुः पशु pos=n,g=m,c=1,n=s
इव इव pos=i
अबलः अबल pos=a,g=m,c=1,n=s