Original

गदां भ्रामयतस्तस्य भिन्दतो हस्तिमस्तकान् ।सृक्किणी लेलिहानस्य बाष्पमुत्सृजतो मुहुः ॥ २९ ॥

Segmented

गदाम् भ्रामय् तस्य भिन्दतो हस्ति-मस्तकान् लेलिहानस्य बाष्पम् उत्सृजतो मुहुः

Analysis

Word Lemma Parse
गदाम् गदा pos=n,g=f,c=2,n=s
भ्रामय् भ्रामय् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
भिन्दतो भिद् pos=va,g=m,c=6,n=s,f=part
हस्ति हस्तिन् pos=n,comp=y
मस्तकान् मस्तक pos=n,g=m,c=2,n=p
लेलिहानस्य लेलिह् pos=va,g=m,c=6,n=s,f=part
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
उत्सृजतो उत्सृज् pos=va,g=m,c=6,n=s,f=part
मुहुः मुहुर् pos=i