Original

संयुगं ये करिष्यन्ति नररूपेण वायुना ।नियतं चोदिता धात्रा सिंहेनेव महामृगाः ॥ २७ ॥

Segmented

संयुगम् ये करिष्यन्ति नर-रूपेण वायुना नियतम् चोदिता धात्रा सिंहेन इव महा-मृगाः

Analysis

Word Lemma Parse
संयुगम् संयुग pos=n,g=n,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
नर नर pos=n,comp=y
रूपेण रूप pos=n,g=m,c=3,n=s
वायुना वायु pos=n,g=m,c=3,n=s
नियतम् नियतम् pos=i
चोदिता चोदय् pos=va,g=m,c=1,n=p,f=part
धात्रा धातृ pos=n,g=m,c=3,n=s
सिंहेन सिंह pos=n,g=m,c=3,n=s
इव इव pos=i
महा महत् pos=a,comp=y
मृगाः मृग pos=n,g=m,c=1,n=p