Original

क्रोशतो मे न शृण्वन्ति बालाः पण्डितमानिनः ।विषमं नावबुध्यन्ते प्रपातं मधुदर्शिनः ॥ २६ ॥

Segmented

क्रोशतो मे न शृण्वन्ति बालाः पण्डित-मानिनः विषमम् न अवबुध्यन्ते प्रपातम् मधु-दर्शिनः

Analysis

Word Lemma Parse
क्रोशतो क्रुश् pos=va,g=m,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
pos=i
शृण्वन्ति श्रु pos=v,p=3,n=p,l=lat
बालाः बाल pos=n,g=m,c=1,n=p
पण्डित पण्डित pos=n,comp=y
मानिनः मानिन् pos=a,g=m,c=1,n=p
विषमम् विषम pos=a,g=m,c=2,n=s
pos=i
अवबुध्यन्ते अवबुध् pos=v,p=3,n=p,l=lat
प्रपातम् प्रपात pos=n,g=m,c=2,n=s
मधु मधु pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p