Original

अपारमप्लवागाधं समुद्रं शरवेगिनम् ।भीमसेनमयं दुर्गं तात मन्दास्तितीर्षवः ॥ २५ ॥

Segmented

अपारम् अप्लव-अगाधम् समुद्रम् शर-वेगिनम् भीमसेन-मयम् दुर्गम् तात मन्दाः तितीर्षवः

Analysis

Word Lemma Parse
अपारम् अपार pos=a,g=m,c=2,n=s
अप्लव अप्लव pos=a,comp=y
अगाधम् अगाध pos=a,g=m,c=2,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वेगिनम् वेगिन् pos=a,g=m,c=2,n=s
भीमसेन भीमसेन pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
दुर्गम् दुर्ग pos=a,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
मन्दाः मन्द pos=a,g=m,c=1,n=p
तितीर्षवः तितीर्षु pos=a,g=m,c=1,n=p