Original

निष्कीर्णामायसीं स्थूलां सुपर्वां काञ्चनीं गदाम् ।शतघ्नीं शतनिर्ह्रादां कथं शक्ष्यन्ति मे सुताः ॥ २४ ॥

Segmented

निष्कीर्णाम् आयसीम् स्थूलाम् सु पर्वाम् काञ्चनीम् गदाम् शतघ्नीम् शत-निर्ह्रादाम् कथम् शक्ष्यन्ति मे सुताः

Analysis

Word Lemma Parse
निष्कीर्णाम् निष्कॄ pos=va,g=f,c=2,n=s,f=part
आयसीम् आयस pos=a,g=f,c=2,n=s
स्थूलाम् स्थूल pos=a,g=f,c=2,n=s
सु सु pos=i
पर्वाम् पर्व pos=n,g=f,c=2,n=s
काञ्चनीम् काञ्चन pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
शतघ्नीम् शतघ्नी pos=n,g=f,c=2,n=s
शत शत pos=n,comp=y
निर्ह्रादाम् निर्ह्राद pos=n,g=f,c=2,n=s
कथम् कथम् pos=i
शक्ष्यन्ति शक् pos=v,p=3,n=p,l=lrt
मे मद् pos=n,g=,c=6,n=s
सुताः सुत pos=n,g=m,c=1,n=p