Original

आयसेन स दण्डेन रथान्नागान्हयान्नरान् ।हनिष्यति रणे क्रुद्धो भीमः प्रहरतां वरः ॥ २२ ॥

Segmented

आयसेन स दण्डेन रथान् नागान् हयान् नरान् हनिष्यति रणे क्रुद्धो भीमः प्रहरताम् वरः

Analysis

Word Lemma Parse
आयसेन आयस pos=a,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
रथान् रथ pos=n,g=m,c=2,n=p
नागान् नाग pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
नरान् नर pos=n,g=m,c=2,n=p
हनिष्यति हन् pos=v,p=3,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भीमः भीम pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s