Original

इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात्पुरा ।रूपतो वीर्यतश्चैव याथातथ्येन पाण्डवः ॥ २१ ॥

Segmented

इति बाल्ये श्रुतः पूर्वम् मया व्यास-मुखात् पुरा रूपतो वीर्यात् च एव याथातथ्येन पाण्डवः

Analysis

Word Lemma Parse
इति इति pos=i
बाल्ये बाल्य pos=n,g=n,c=7,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
मया मद् pos=n,g=,c=3,n=s
व्यास व्यास pos=n,comp=y
मुखात् मुख pos=n,g=n,c=5,n=s
पुरा पुरा pos=i
रूपतो रूप pos=n,g=n,c=5,n=s
वीर्यात् वीर्य pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
याथातथ्येन याथातथ्य pos=n,g=n,c=3,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s