Original

जवेन वाजिनोऽत्येति बलेनात्येति कुञ्जरान् ।अव्यक्तजल्पी मध्वक्षो मध्यमः पाण्डवो बली ॥ २० ॥

Segmented

जवेन वाजिनो ऽत्येति बलेन अत्येति कुञ्जरान् अव्यक्त-जल्पी मधु-अक्षः मध्यमः पाण्डवो बली

Analysis

Word Lemma Parse
जवेन जव pos=n,g=m,c=3,n=s
वाजिनो वाजिन् pos=n,g=m,c=2,n=p
ऽत्येति अती pos=v,p=3,n=s,l=lat
बलेन बल pos=n,g=n,c=3,n=s
अत्येति अती pos=v,p=3,n=s,l=lat
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
अव्यक्त अव्यक्त pos=n,comp=y
जल्पी जल्पिन् pos=a,g=m,c=1,n=s
मधु मधु pos=n,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
मध्यमः मध्यम pos=a,g=m,c=1,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s