Original

बृहदंसोऽप्रतिबलो गौरस्ताल इवोद्गतः ।प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्जुनात् ॥ १९ ॥

Segmented

बृहत्-अंसः ऽप्रतिबलो गौरः तालः इव उद्गतः प्रमाणतो भीमसेनः प्रादेशेन अधिकः ऽर्जुनात्

Analysis

Word Lemma Parse
बृहत् बृहत् pos=a,comp=y
अंसः अंस pos=n,g=m,c=1,n=s
ऽप्रतिबलो अप्रतिबल pos=a,g=m,c=1,n=s
गौरः गौर pos=a,g=m,c=1,n=s
तालः ताल pos=n,g=m,c=1,n=s
इव इव pos=i
उद्गतः उद्गम् pos=va,g=m,c=1,n=s,f=part
प्रमाणतो प्रमाण pos=n,g=n,c=5,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
प्रादेशेन प्रादेश pos=n,g=m,c=3,n=s
अधिकः अधिक pos=a,g=m,c=1,n=s
ऽर्जुनात् अर्जुन pos=n,g=m,c=5,n=s