Original

निष्ठुरः स च नैष्ठुर्याद्भज्येदपि न संनमेत् ।तिर्यक्प्रेक्षी संहतभ्रूः कथं शाम्येद्वृकोदरः ॥ १८ ॥

Segmented

निष्ठुरः स च नैष्ठुर्याद् भज्येद् अपि न संनमेत् तिर्यक्-प्रेक्षी संहत-भ्रूः कथम् शाम्येद् वृकोदरः

Analysis

Word Lemma Parse
निष्ठुरः निष्ठुर pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
नैष्ठुर्याद् नैष्ठुर्य pos=n,g=n,c=5,n=s
भज्येद् भञ्ज् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
pos=i
संनमेत् संनम् pos=v,p=3,n=s,l=vidhilin
तिर्यक् तिर्यञ्च् pos=a,comp=y
प्रेक्षी प्रेक्षिन् pos=a,g=m,c=1,n=s
संहत संहन् pos=va,comp=y,f=part
भ्रूः भ्रू pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
शाम्येद् शम् pos=v,p=3,n=s,l=vidhilin
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s