Original

न स जातु वशे तस्थौ मम बालोऽपि संजय ।किं पुनर्मम दुष्पुत्रैः क्लिष्टः संप्रति पाण्डवः ॥ १७ ॥

Segmented

न स जातु वशे तस्थौ मम बालो ऽपि संजय किम् पुनः मम दुष्पुत्रैः क्लिष्टः संप्रति पाण्डवः

Analysis

Word Lemma Parse
pos=i
तद् pos=n,g=m,c=1,n=s
जातु जातु pos=i
वशे वश pos=n,g=m,c=7,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
मम मद् pos=n,g=,c=6,n=s
बालो बाल pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
संजय संजय pos=n,g=m,c=8,n=s
किम् किम् pos=i
पुनः पुनर् pos=i
मम मद् pos=n,g=,c=6,n=s
दुष्पुत्रैः दुष्पुत्र pos=n,g=m,c=3,n=p
क्लिष्टः क्लिश् pos=va,g=m,c=1,n=s,f=part
संप्रति सम्प्रति pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s