Original

येन भीमबला यक्षा राक्षसाश्च समाहताः ।कथं तस्य रणे वेगं मानुषः प्रसहिष्यति ॥ १६ ॥

Segmented

येन भीम-बलाः यक्षा राक्षसाः च समाहताः कथम् तस्य रणे वेगम् मानुषः प्रसहिष्यति

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
भीम भीम pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
यक्षा यक्ष pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
pos=i
समाहताः समाहन् pos=va,g=m,c=1,n=p,f=part
कथम् कथम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
मानुषः मानुष pos=n,g=m,c=1,n=s
प्रसहिष्यति प्रसह् pos=v,p=3,n=s,l=lrt