Original

अतिलाभं तु मन्येऽहं यत्तेन रिपुघातिना ।तदैव न हताः सर्वे मम पुत्रा मनस्विना ॥ १५ ॥

Segmented

अति लाभम् तु मन्ये ऽहम् यत् तेन रिपु-घातिना तदा एव न हताः सर्वे मम पुत्रा मनस्विना

Analysis

Word Lemma Parse
अति अति pos=i
लाभम् लाभ pos=n,g=m,c=2,n=s
तु तु pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
यत् यत् pos=i
तेन तद् pos=n,g=m,c=3,n=s
रिपु रिपु pos=n,comp=y
घातिना घातिन् pos=a,g=m,c=3,n=s
तदा तदा pos=i
एव एव pos=i
pos=i
हताः हन् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
मनस्विना मनस्विन् pos=a,g=m,c=3,n=s