Original

अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे ।संजयाचक्ष्व मे शूरं भीमसेनममर्षणम् ॥ १४ ॥

Segmented

अस्त्रे द्रोण-अर्जुन-समम् वायु-वेग-समम् जवे संजय आचक्ष्व मे शूरम् भीमसेनम् अमर्षणम्

Analysis

Word Lemma Parse
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
द्रोण द्रोण pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
जवे जव pos=n,g=m,c=7,n=s
संजय संजय pos=n,g=m,c=8,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=4,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s