Original

ग्रसमानमनीकानि नरवारणवाजिनाम् ।पश्यामीवाग्रतो भीमं क्रोधमूर्छितमाहवे ॥ १३ ॥

Segmented

ग्रसमानम् अनीकानि नर-वारण-वाजिनाम् पश्यामि इव अग्रतस् भीमम् क्रोध-मूर्छितम् आहवे

Analysis

Word Lemma Parse
ग्रसमानम् ग्रस् pos=va,g=m,c=2,n=s,f=part
अनीकानि अनीक pos=n,g=n,c=2,n=p
नर नर pos=n,comp=y
वारण वारण pos=n,comp=y
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
पश्यामि दृश् pos=v,p=1,n=s,l=lat
इव इव pos=i
अग्रतस् अग्रतस् pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितम् मूर्छय् pos=va,g=m,c=2,n=s,f=part
आहवे आहव pos=n,g=m,c=7,n=s