Original

तस्य वीर्येण संक्लिष्टा नित्यमेव सुता मम ।स एव हेतुर्भेदस्य भीमो भीमपराक्रमः ॥ १२ ॥

Segmented

तस्य वीर्येण संक्लिष्टा नित्यम् एव सुता मम स एव हेतुः भेदस्य भीमो भीम-पराक्रमः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
संक्लिष्टा संक्लिश् pos=va,g=m,c=1,n=p,f=part
नित्यम् नित्यम् pos=i
एव एव pos=i
सुता सुत pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
हेतुः हेतु pos=n,g=m,c=1,n=s
भेदस्य भेद pos=n,g=m,c=6,n=s
भीमो भीम pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s