Original

उद्वेपते मे हृदयं यदा दुर्योधनादयः ।बाल्येऽपि तेन युध्यन्तो वारणेनेव मर्दिताः ॥ ११ ॥

Segmented

उद्वेपते मे हृदयम् यदा दुर्योधन-आदयः बाल्ये ऽपि तेन युध्यन्तो वारणेन इव मर्दिताः

Analysis

Word Lemma Parse
उद्वेपते उद्विप् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
यदा यदा pos=i
दुर्योधन दुर्योधन pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
बाल्ये बाल्य pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
तेन तद् pos=n,g=n,c=3,n=s
युध्यन्तो युध् pos=va,g=m,c=1,n=p,f=part
वारणेन वारण pos=n,g=m,c=3,n=s
इव इव pos=i
मर्दिताः मर्दय् pos=va,g=m,c=1,n=p,f=part