Original

धृतराष्ट्र उवाच ।सर्व एते महोत्साहा ये त्वया परिकीर्तिताः ।एकतस्त्वेव ते सर्वे समेता भीम एकतः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच सर्व एते महा-उत्साहाः ये त्वया परिकीर्तिताः एकतस् तु एव ते सर्वे समेता भीम एकतः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
उत्साहाः उत्साह pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
परिकीर्तिताः परिकीर्तय् pos=va,g=m,c=1,n=p,f=part
एकतस् एकतस् pos=i
तु तु pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समेता समे pos=va,g=m,c=1,n=p,f=part
भीम भीम pos=n,g=m,c=1,n=s
एकतः एकतस् pos=i