Original

धृतराष्ट्र उवाच ।संजयाचक्ष्व केनास्मान्पाण्डवा अभ्ययुञ्जत ।धृष्टद्युम्नेन सेनान्या सोमकाः किंबला इव ॥ ९ ॥

Segmented

धृतराष्ट्र उवाच संजय आचक्ष्व केन अस्मान् पाण्डवा अभ्ययुञ्जत धृष्टद्युम्नेन सेनान्या सोमकाः किंबला

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संजय संजय pos=n,g=m,c=8,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
केन pos=n,g=m,c=3,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
अभ्ययुञ्जत अभियुज् pos=v,p=3,n=p,l=lan
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
सेनान्या सोमक pos=n,g=m,c=1,n=p
सोमकाः किम्बल pos=a,g=m,c=1,n=p
किंबला इव pos=i