Original

ब्राह्मण्यो राजपुत्र्यश्च विशां दुहितरश्च याः ।क्रीडन्त्योऽभिसमायान्ति पार्थं संनद्धमीक्षितुम् ॥ ८ ॥

Segmented

ब्राह्मण्यो राज-पुत्री च विशाम् दुहितरः च याः क्रीडन्त्यो ऽभिसमायान्ति पार्थम् संनद्धम् ईक्षितुम्

Analysis

Word Lemma Parse
ब्राह्मण्यो ब्राह्मणी pos=n,g=f,c=1,n=p
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
दुहितरः दुहितृ pos=n,g=f,c=1,n=p
pos=i
याः यद् pos=n,g=f,c=1,n=p
क्रीडन्त्यो क्रीड् pos=va,g=f,c=1,n=p,f=part
ऽभिसमायान्ति अभिसमाया pos=v,p=3,n=p,l=lat
पार्थम् पार्थ pos=n,g=m,c=2,n=s
संनद्धम् संनह् pos=va,g=m,c=2,n=s,f=part
ईक्षितुम् ईक्ष् pos=vi