Original

तमः सूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम् ।पाञ्चालाः प्रतिनन्दन्ति तेजोराशिमिवोद्यतम् ॥ ६ ॥

Segmented

तमः सूर्यम् इव उद्यन्तम् कौन्तेयम् दीप्त-तेजसम् पाञ्चालाः प्रतिनन्दन्ति तेजः-राशिम् इव उद्यतम्

Analysis

Word Lemma Parse
तमः तमस् pos=n,g=n,c=1,n=s
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
इव इव pos=i
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
दीप्त दीप् pos=va,comp=y,f=part
तेजसम् तेजस् pos=n,g=m,c=2,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
प्रतिनन्दन्ति प्रतिनन्द् pos=v,p=3,n=p,l=lat
तेजः तेजस् pos=n,comp=y
राशिम् राशि pos=n,g=m,c=2,n=s
इव इव pos=i
उद्यतम् उद्यम् pos=va,g=m,c=2,n=s,f=part