Original

पृथग्भूताः पाण्डवानां पाञ्चालानां रथव्रजाः ।आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम् ॥ ५ ॥

Segmented

पृथक् भूताः पाण्डवानाम् पाञ्चालानाम् रथ-व्रजाः आयान्तम् अभिनन्दन्ति कुन्ती-पुत्रम् युधिष्ठिरम्

Analysis

Word Lemma Parse
पृथक् पृथक् pos=i
भूताः भू pos=va,g=m,c=1,n=p,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
व्रजाः व्रज pos=n,g=m,c=1,n=p
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
अभिनन्दन्ति अभिनन्द् pos=v,p=3,n=p,l=lat
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s