Original

एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः ।शतशो यानपाश्रित्य धर्मराजो व्यवस्थितः ॥ ४५ ॥

Segmented

एते च अन्ये च बहवः प्राच्या उदीच्या महीक्षितः शतशो यान् अपाश्रित्य धर्मराजो व्यवस्थितः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
प्राच्या प्राची pos=n,g=f,c=3,n=s
उदीच्या उदीची pos=n,g=f,c=3,n=s
महीक्षितः महीक्षित् pos=n,g=m,c=1,n=p
शतशो शतशस् pos=i
यान् यद् pos=n,g=m,c=2,n=p
अपाश्रित्य अपाश्रि pos=vi
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part