Original

जारासंधिः सहदेवो जयत्सेनश्च तावुभौ ।द्रुपदश्च महातेजा बलेन महता वृतः ।त्यक्तात्मा पाण्डवार्थाय योत्स्यमानो व्यवस्थितः ॥ ४४ ॥

Segmented

जारासंधिः सहदेवो जयत्सेनः च तौ उभौ द्रुपदः च महा-तेजाः बलेन महता वृतः त्यक्तात्मा पाण्डव-अर्थाय योत्स्यमानो व्यवस्थितः

Analysis

Word Lemma Parse
जारासंधिः जारासंधि pos=n,g=m,c=1,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
जयत्सेनः जयत्सेन pos=n,g=m,c=1,n=s
pos=i
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
बलेन बल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
त्यक्तात्मा त्यक्तात्मन् pos=a,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
योत्स्यमानो युध् pos=va,g=m,c=1,n=s,f=part
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part