Original

तथा चेदिपतेर्भ्राता शरभो भरतर्षभ ।करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत ॥ ४३ ॥

Segmented

तथा चेदि-पत्युः भ्राता शरभो भरत-ऋषभ कर-कर्षेन सहितः ताभ्याम् वः ते ऽभ्ययुञ्जत

Analysis

Word Lemma Parse
तथा तथा pos=i
चेदि चेदि pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
शरभो शरभ pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
कर कर pos=n,comp=y
कर्षेन कर्ष pos=n,g=m,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
ताभ्याम् तद् pos=n,g=m,c=3,n=d
वः त्वद् pos=n,g=,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽभ्ययुञ्जत अभियुज् pos=v,p=3,n=p,l=lan