Original

यः संश्रयः पाण्डवानां देवानामिव वासवः ।तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत ॥ ४२ ॥

Segmented

यः संश्रयः पाण्डवानाम् देवानाम् इव वासवः तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
संश्रयः संश्रय pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
वो त्वद् pos=n,g=,c=2,n=p
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
अभ्ययुञ्जत अभियुज् pos=v,p=3,n=p,l=lan