Original

यः कृष्णसदृशो वीर्ये युधिष्ठिरसमो दमे ।तेनाभिमन्युना संख्ये पाण्डवा अभ्ययुञ्जत ॥ ४० ॥

Segmented

यः कृष्ण-सदृशः वीर्ये युधिष्ठिर-समः दमे तेन अभिमन्युना संख्ये पाण्डवा अभ्ययुञ्जत

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
युधिष्ठिर युधिष्ठिर pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
दमे दम pos=n,g=m,c=7,n=s
तेन तद् pos=n,g=m,c=3,n=s
अभिमन्युना अभिमन्यु pos=n,g=m,c=3,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
अभ्ययुञ्जत अभियुज् pos=v,p=3,n=p,l=lan