Original

संजय उवाच ।राज्ञो मुखमुदीक्षन्ते पाञ्चालाः पाण्डवैः सह ।युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च ॥ ४ ॥

Segmented

संजय उवाच राज्ञो मुखम् उदीक्षन्ते पाञ्चालाः पाण्डवैः सह युधिष्ठिरस्य भद्रम् ते स सर्वान् अनुशास्ति च

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राज्ञो राजन् pos=n,g=m,c=6,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
उदीक्षन्ते उदीक्ष् pos=v,p=3,n=p,l=lat
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
अनुशास्ति अनुशास् pos=v,p=3,n=s,l=lat
pos=i