Original

यः स काशिपती राजा वाराणस्यां महारथः ।स तेषामभवद्योद्धा तेन वस्तेऽभ्ययुञ्जत ॥ ३८ ॥

Segmented

यः स काशि-पतिः राजा वाराणस्याम् महा-रथः स तेषाम् अभवद् योद्धा तेन वः ते ऽभ्ययुञ्जत

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
काशि काशि pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
राजा राज pos=n,g=m,c=1,n=p
वाराणस्याम् वाराणसी pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अभवद् भू pos=v,p=3,n=s,l=lan
योद्धा योद्धृ pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
वः त्वद् pos=n,g=,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽभ्ययुञ्जत अभियुज् pos=v,p=3,n=p,l=lan