Original

यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान्सत्यविक्रमः ।तेन वो वृष्णिवीरेण युयुधानेन संगरः ॥ ३६ ॥

Segmented

यो दीर्घ-बाहुः क्षिप्र-अस्त्रः धृतिमान् सत्य-विक्रमः तेन वो वृष्णि-वीरेण युयुधानेन संगरः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
क्षिप्र क्षिप्र pos=a,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
वो त्वद् pos=n,g=,c=6,n=p
वृष्णि वृष्णि pos=n,comp=y
वीरेण वीर pos=n,g=m,c=3,n=s
युयुधानेन युयुधान pos=n,g=m,c=3,n=s
संगरः संगर pos=n,g=m,c=1,n=s