Original

महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः ।सुमृष्टकवचाः शूरास्तैश्च वस्तेऽभ्ययुञ्जत ॥ ३५ ॥

Segmented

महा-इष्वासाः राज-पुत्राः भ्रातरः पञ्च केकयाः सु मृष्ट-कवचाः शूरासः तैः च वः ते ऽभ्ययुञ्जत

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
केकयाः केकय pos=n,g=m,c=1,n=p
सु सु pos=i
मृष्ट मृज् pos=va,comp=y,f=part
कवचाः कवच pos=n,g=m,c=1,n=p
शूरासः शूर pos=n,g=m,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
pos=i
वः त्वद् pos=n,g=,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽभ्ययुञ्जत अभियुज् pos=v,p=3,n=p,l=lan