Original

यां यक्षः पुरुषं चक्रे भीष्मस्य निधने किल ।महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत ॥ ३४ ॥

Segmented

याम् यक्षः पुरुषम् चक्रे भीष्मस्य निधने किल महा-इष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
यक्षः यक्ष pos=n,g=m,c=1,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
निधने निधन pos=n,g=n,c=7,n=s
किल किल pos=i
महा महत् pos=a,comp=y
इष्वासेन इष्वास pos=n,g=m,c=3,n=s
रौद्रेण रौद्र pos=a,g=m,c=3,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
अभ्ययुञ्जत अभियुज् pos=v,p=3,n=p,l=lan