Original

यः कलिङ्गान्समापेदे पाञ्चालो युद्धदुर्मदः ।शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत ॥ ३३ ॥

Segmented

यः कलिङ्गान् समापेदे पाञ्चालो युद्ध-दुर्मदः शिखण्डिना वः कुरवः कृतास्त्रेन अभ्ययुञ्जत

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
कलिङ्गान् कलिङ्ग pos=n,g=m,c=2,n=p
समापेदे समापद् pos=v,p=3,n=s,l=lit
पाञ्चालो पाञ्चाल pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
शिखण्डिना शिखण्डिन् pos=a,g=m,c=3,n=s
वः त्वद् pos=n,g=,c=2,n=p
कुरवः कुरु pos=n,g=m,c=8,n=p
कृतास्त्रेन कृतास्त्र pos=a,g=m,c=3,n=s
अभ्ययुञ्जत अभियुज् pos=v,p=3,n=p,l=lan