Original

तपश्चचार या घोरं काशिकन्या पुरा सती ।भीष्मस्य वधमिच्छन्ती प्रेत्यापि भरतर्षभ ॥ ३१ ॥

Segmented

तपः चचार या घोरम् काशि-कन्या पुरा सती भीष्मस्य वधम् इच्छन्ती प्रेत्य अपि भरत-ऋषभ

Analysis

Word Lemma Parse
तपः तपस् pos=n,g=n,c=2,n=s
चचार चर् pos=v,p=3,n=s,l=lit
या यद् pos=n,g=f,c=1,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
काशि काशि pos=n,comp=y
कन्या कन्या pos=n,g=f,c=1,n=s
पुरा पुरा pos=i
सती सती pos=n,g=f,c=1,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
इच्छन्ती इष् pos=va,g=f,c=1,n=s,f=part
प्रेत्य प्रे pos=vi
अपि अपि pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s