Original

तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत ।यवीयसा नृवीरेण माद्रीनन्दिकरेण च ॥ ३० ॥

Segmented

तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत यवीयसा नृ-वीरेण माद्री-नन्दिकरेन च

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
वः त्वद् pos=n,g=,c=2,n=p
सहदेवेन सहदेव pos=n,g=m,c=3,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
अभ्ययुञ्जत अभियुज् pos=v,p=3,n=p,l=lan
यवीयसा यवीयस् pos=a,g=m,c=3,n=s
नृ नृ pos=n,comp=y
वीरेण वीर pos=n,g=m,c=3,n=s
माद्री माद्री pos=n,comp=y
नन्दिकरेन नन्दिकर pos=n,g=m,c=3,n=s
pos=i