Original

के स्विदेनं वारयन्ति शाम्य युध्येति वा पुनः ।निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम् ॥ ३ ॥

Segmented

के स्विद् एनम् वारयन्ति शाम्य युध्य इति वा पुनः निकृत्या कोपितम् मन्दैः धर्म-ज्ञम् धर्म-चारिणम्

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
स्विद् स्विद् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
वारयन्ति वारय् pos=v,p=3,n=p,l=lat
शाम्य शम् pos=v,p=2,n=s,l=lot
युध्य युध् pos=v,p=2,n=s,l=lot
इति इति pos=i
वा वा pos=i
पुनः पुनर् pos=i
निकृत्या निकृति pos=n,g=f,c=3,n=s
कोपितम् कोपय् pos=va,g=m,c=2,n=s,f=part
मन्दैः मन्द pos=a,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
चारिणम् चारिन् pos=a,g=m,c=2,n=s