Original

यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः ।अश्वत्थामा धृष्टकेतुः प्रद्युम्नो रुक्मिरेव च ॥ २९ ॥

Segmented

यस्य वीर्येण सदृशाः चत्वारः भुवि मानवाः अश्वत्थामा धृष्टकेतुः प्रद्युम्नो रुक्मिः एव च

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
सदृशाः सदृश pos=a,g=m,c=1,n=p
चत्वारः चतुर् pos=n,g=m,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s
मानवाः मानव pos=n,g=m,c=1,n=p
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
प्रद्युम्नो प्रद्युम्न pos=n,g=m,c=1,n=s
रुक्मिः रुक्मि pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i