Original

यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत् ।तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत ॥ २८ ॥

Segmented

यः काशीन् अङ्ग-मगधान् कलिङ्गान् च युधा अजयत् तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
काशीन् काशि pos=n,g=m,c=2,n=p
अङ्ग अङ्ग pos=n,comp=y
मगधान् मगध pos=n,g=m,c=2,n=p
कलिङ्गान् कलिङ्ग pos=n,g=m,c=2,n=p
pos=i
युधा युध् pos=n,g=f,c=3,n=s
अजयत् जि pos=v,p=3,n=s,l=lan
तेन तद् pos=n,g=m,c=3,n=s
वः त्वद् pos=n,g=,c=2,n=p
सहदेवेन सहदेव pos=n,g=m,c=3,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
अभ्ययुञ्जत अभियुज् pos=v,p=3,n=p,l=lan