Original

तेन वो दर्शनीयेन वीरेणातिधनुर्भृता ।माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत ॥ २७ ॥

Segmented

तेन वो दर्शनीयेन वीरेण अति धनुर्भृत् माद्री-पुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
वो त्वद् pos=n,g=,c=2,n=p
दर्शनीयेन दर्शनीय pos=a,g=m,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
अति अति pos=i
धनुर्भृत् धनुर्भृत् pos=n,g=m,c=3,n=s
माद्री माद्री pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
अभ्ययुञ्जत अभियुज् pos=v,p=3,n=p,l=lan