Original

यः प्रतीचीं दिशं चक्रे वशे म्लेच्छगणायुताम् ।स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः ॥ २६ ॥

Segmented

यः प्रतीचीम् दिशम् चक्रे वशे म्लेच्छ-गण-आयुताम् स तत्र नकुलो योद्धा चित्र-योधी व्यवस्थितः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
प्रतीचीम् प्रत्यञ्च् pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
वशे वश pos=n,g=m,c=7,n=s
म्लेच्छ म्लेच्छ pos=n,comp=y
गण गण pos=n,comp=y
आयुताम् आयुत pos=a,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
नकुलो नकुल pos=n,g=m,c=1,n=s
योद्धा योद्धृ pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part