Original

यश्च सर्वान्वशे चक्रे लोकपालान्धनुर्धरः ।तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत ॥ २५ ॥

Segmented

यः च सर्वान् वशे चक्रे लोकपालान् धनुर्धरः तेन वो विजयेन आजौ पाण्डवा अभ्ययुञ्जत

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
वशे वश pos=n,g=m,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
लोकपालान् लोकपाल pos=n,g=m,c=2,n=p
धनुर्धरः धनुर्धर pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
वो त्वद् pos=n,g=,c=2,n=p
विजयेन विजय pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
अभ्ययुञ्जत अभियुज् pos=v,p=3,n=p,l=lan