Original

यः स साक्षान्महादेवं गिरिशं शूलपाणिनम् ।तोषयामास युद्धेन देवदेवमुमापतिम् ॥ २४ ॥

Segmented

यः स साक्षात् महादेवम् गिरिशम् शूलपाणिनम् तोषयामास युद्धेन देवदेवम् उमापतिम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
साक्षात् साक्षात् pos=i
महादेवम् महादेव pos=n,g=m,c=2,n=s
गिरिशम् गिरिश pos=n,g=m,c=2,n=s
शूलपाणिनम् शूलपाणिन् pos=n,g=m,c=2,n=s
तोषयामास तोषय् pos=v,p=3,n=s,l=lit
युद्धेन युद्ध pos=n,g=n,c=3,n=s
देवदेवम् देवदेव pos=n,g=m,c=2,n=s
उमापतिम् उमापति pos=n,g=m,c=2,n=s